॥ अवंतिका अष्टोत्तरशतनाम स्तोत्रम् ॥
(108 नाम श्लोक रूप में)
श्रीगणेशाय नमः ।
श्रीमहेश्वर्यै नमः ।
श्री अवंतिकेश्वरी मातायै नमः ।।
—
ॐ अवंतिका अवन्त्येशी महेशी त्रिपुरसुन्दरी ।
जगदम्बा शक्तिरूपा दुर्गा चण्डी भैरवप्रिया ॥ १ ॥
कात्यायनी शर्वाणी च कौशिकी वाग्वसुन्दरी ।
भद्रकाली भुवनेशानी त्रिकालज्ञा शिवप्रदा ॥ २ ॥
सर्वमङ्गलमायाम्बा सिद्धिदात्री मोक्षदातृका ।
आनन्दरूपिणी भवानी वरदा करुणामयी ॥ ३ ॥
कल्याणी आरोग्यदात्री तेजस्विनी अक्षयप्रभा ।
योगमाया माधवी च रुद्राणी रक्तदन्तिका ॥ ४ ॥
महामाया परमेशी शौर्यदात्री त्रिनेत्रया ।
नित्याऽनन्ता पुराणेशी वेद्येशी मातरिश्वरी ॥ ५ ॥
शरणागतवत्सला च ज्ञानदा रक्षिणी जयम् ।
नीलाम्बरा श्रीधराशा अमृतस्वरूपिणी ॥ ६ ॥
सर्वकामप्रदा देवी सप्तशक्ति त्रिलोचना ।
धात्री विधात्री कर्मफलदा कालिका च महामता ॥ ७ ॥
नवरात्रेश्वरी देवी सिद्धेशी सर्वेश्वरी ।
तारा भूशुन्धरारूपा अद्वितीया शिवेश्वरी ॥ ८ ॥
भुक्तिमुक्तिप्रदा श्रीमती चण्डेशप्रियरूपिणी ।
गौरी कौमारी महामन्त्रिरूपा कालरात्रिका ॥ ९ ॥
विजयश्री सौभाग्यदा पुत्रदा ऐश्वर्यप्रदा ।
अनन्ता शिवस्वरूपा भक्ति प्रेरयित्री शिवा ॥ १० ॥
योगेश्वरी आदिशक्ति ब्रह्मशक्ति विश्वधारिणी ।
स्मितमुखी मंगलमयी निश्शोका दीनवत्सला ॥ ११ ॥
सदाशिवप्रियाऽद्यक्षी दक्षिणेशी महापूज्या ।
सत्यरूपा शिवदूती अनाहतविभाविनी ॥ १२ ॥
बाहुपाशधरी देवी वैष्णवी ब्रह्मणी धरा ।
ईशानप्रियदात्री च पावनी सत्यपालिका ॥ १३ ॥
कपालिनी महामृत्युञ्जयभूमिशरण्यका ।
अवन्त्यारूपिणी देवी वेदजननी परात्परा ॥ १४ ॥
अनुग्रहप्रदात्री च प्रसन्ना आनन्दमयी ।
माते सदाशिवेशी च धर्मपालक रूपिणी ॥ १५ ॥
संकल्पसिद्धिदात्री च सर्वदेवस्तुतापरा ।
त्रिलोकीपालिनी देवी अवंतिकेश्वरी शिवा ॥ १६ ॥
समापन श्लोक
इति नामशतं दिव्यं अवंत्याः परमेश्वर्या ।
यः पठेत् श्रद्धया युक्तः स सर्वान् कामनां लभेत् ॥
रोगात् बन्धात् भयात् मोक्षात् दुष्टदोषनिवारणम् ।
लभते भक्तियुक्तो वै शिवशक्तिप्रसादतः ॥
फलश्रुति (लाभ)
धन, आरोग्य, रक्षा व मनोकामना पूर्ति
शांति, ज्ञान, सुख व मोक्ष मार्ग की प्राप्ति
गृहस्थ, साधक, यजमान—सभी के लिए शुभ
ध्यान मंत्र
ॐ अवंतिकायै विद्महे शिवप्रियायै धीमहि ।
तन्नो दुर्गा प्रचोदयात् ॥
॥ जय माँ अवंतिका ॥
लेटैस्ट न्यूज़ अपडेट पाने हेतु -
👉 वॉट्स्ऐप पर हमारे समाचार ग्रुप से जुड़ें
